• 001_Krishnakath.jpg
  • 002_Vividhangi-Vyaktimatva-1.jpg
  • 003_Shabdhanche.jpg
  • 004_Mazya-Rajkiya-Athwani.jpg
  • 005_Saheb_14.jpg
  • 006_Yashodhan_76.jpg
  • 007_Yashodharshan.jpg
  • 008_Yashwant-Chintanik.jpg
  • 009_Kartrutva.jpg
  • 010_Maulik-Vichar.jpg
  • 011_YCHAVAN-N-D-MAHANOR.jpg
  • 012_Sahyadricheware.jpg
  • 013_Runanubandh.jpg
  • 014_Bhumika.jpg
  • 016_YCHAVAN-SAHITYA-SUCHI.jpg
  • 017_Maharashtratil-Dushkal.jpg
  • Debacle-to-Revival-1.jpg
  • INDIA's-FOREIGN-POLICY.jpg
  • ORAL-HISTORY-TRANSCRIPT.jpg
  • sing_3.jpg

अभिनंदन ग्रंथ - महाराष्ट्रवर्णनभ् - 3

व्याघ्रवृन्दविततोच्यगर्जनै:
गहृरप्रतिनिदादमेदुरै: ।
ध्यजयत्यतिभयंकरायति
वीरवृत्तिमिव य: स्वभावजाम् ।। २७ ।।

य: स्वधर्मपरिरक्षणोद्यतै:
खड्गशूलधनुरादिकोविदै: ।
शस्त्रकौश इव सम्बभौ जनै:
हिन्दुभूकटितटावलम्बित: ।। २८ ।।

आहिमालयमुदीर्णसद्यशा:
वीरवर्यविनताङ्घ्रिपङ्कज: ।
येन भेकलसुतातटे कृतो
हर्षहीन इव हर्षवर्धन: ।। २९ ।।

सर्ववर्णकुलसम्मवाड्गना
जन्मसिद्धरणरागत: सदा ।
यत्र शस्त्रमयकेलिशालिनी
चण्डिकेव ददृशेsद्रिसम्मवा ।। ३० ।।

मल्लकेलिषु विशेषरागत:
शोणमृत्कणविलिम्पनैर्नरा: ।
यत्र वार्धकसितान् स्वमूर्धजान्
चक्रिरेsम्बुजपरागसुन्दरान् ।। ३१ ।।

पारतन्त्रयहतशक्तिभिर्जनै -
र्यत्र वीरचरितेsवलोकित:।
दुष्मधर्षतमवीर्यभासू:
क्षात्रधर्म इव मूर्ति-सच्चर: ।। ३२ ।।

राक्षसप्रतिमघोरशान्नचे
प्रेरयन् मरणभीतिवेपथुम् ।
चापचक्रधर - रामकृष्णयो:
योsभवत् प्रतिनिधी: स्वकर्मणा ।। ३३ ।।

यत्र वेरुलशिलोच्चये दृढं
बुन्दविष्णुशिवसेवकै: कृतम् ।
शिल्पकर्म तदनल्पमूर्तिक
विस्मयास्पदमशेषभूतले ।। ३४ ।।

यद् विलोक्य सकला: कलाविद:
विस्मय स्तिमित लोचना इव ।
स्वानुभूतिमपि तर्कयन्ति ते
स्वप्नवच्च विततैन्द्रजालवत् ।। ३५ ।।

वेदनादरहितेsपि भूतले
वैदिकद्विजकुलोत्थितै: स्वरै: ।
मार्जितप्रणववर्णंमूर्धंग
श्रन्द्रबिन्दुरिव यो ह्यमासत ।। ३६ ।।

धर्मराज्यजनितं सुदुर्लमं
पुण्यकर्मनिरतैश्च मानवै: ।
यन्न भूमितल एव पावने
स्वर्गलोकसुखमन्वभूयत ।। ३७ ।।