व्याघ्रवृन्दविततोच्यगर्जनै:
गहृरप्रतिनिदादमेदुरै: ।
ध्यजयत्यतिभयंकरायति
वीरवृत्तिमिव य: स्वभावजाम् ।। २७ ।।
य: स्वधर्मपरिरक्षणोद्यतै: 
खड्गशूलधनुरादिकोविदै: ।
शस्त्रकौश इव सम्बभौ जनै:
हिन्दुभूकटितटावलम्बित: ।। २८ ।।
आहिमालयमुदीर्णसद्यशा: 
वीरवर्यविनताङ्घ्रिपङ्कज: ।
येन भेकलसुतातटे कृतो 
हर्षहीन इव हर्षवर्धन: ।। २९ ।।
सर्ववर्णकुलसम्मवाड्गना 
जन्मसिद्धरणरागत: सदा । 
यत्र शस्त्रमयकेलिशालिनी 
चण्डिकेव ददृशेsद्रिसम्मवा ।। ३० ।।
मल्लकेलिषु विशेषरागत: 
शोणमृत्कणविलिम्पनैर्नरा: । 
यत्र वार्धकसितान् स्वमूर्धजान् 
चक्रिरेsम्बुजपरागसुन्दरान् ।। ३१ ।।
पारतन्त्रयहतशक्तिभिर्जनै -
र्यत्र वीरचरितेsवलोकित:।
दुष्मधर्षतमवीर्यभासू: 
क्षात्रधर्म इव मूर्ति-सच्चर: ।। ३२ ।।
 
राक्षसप्रतिमघोरशान्नचे 
प्रेरयन् मरणभीतिवेपथुम् । 
चापचक्रधर - रामकृष्णयो: 
योsभवत् प्रतिनिधी: स्वकर्मणा ।। ३३ ।।
यत्र वेरुलशिलोच्चये दृढं 
बुन्दविष्णुशिवसेवकै: कृतम् । 
शिल्पकर्म तदनल्पमूर्तिक 
विस्मयास्पदमशेषभूतले ।। ३४ ।।
यद् विलोक्य सकला: कलाविद: 
विस्मय स्तिमित लोचना इव । 
स्वानुभूतिमपि तर्कयन्ति ते 
स्वप्नवच्च विततैन्द्रजालवत् ।। ३५ ।।
वेदनादरहितेsपि भूतले 
वैदिकद्विजकुलोत्थितै: स्वरै: ।
मार्जितप्रणववर्णंमूर्धंग 
श्रन्द्रबिन्दुरिव यो ह्यमासत ।। ३६ ।।
धर्मराज्यजनितं सुदुर्लमं
पुण्यकर्मनिरतैश्च मानवै: । 
यन्न भूमितल एव पावने 
स्वर्गलोकसुखमन्वभूयत ।। ३७ ।।

 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
																									
						
					 
			 
									 
			