• 001_Krishnakath.jpg
  • 002_Vividhangi-Vyaktimatva-1.jpg
  • 003_Shabdhanche.jpg
  • 004_Mazya-Rajkiya-Athwani.jpg
  • 005_Saheb_14.jpg
  • 006_Yashodhan_76.jpg
  • 007_Yashodharshan.jpg
  • 008_Yashwant-Chintanik.jpg
  • 009_Kartrutva.jpg
  • 010_Maulik-Vichar.jpg
  • 011_YCHAVAN-N-D-MAHANOR.jpg
  • 012_Sahyadricheware.jpg
  • 013_Runanubandh.jpg
  • 014_Bhumika.jpg
  • 016_YCHAVAN-SAHITYA-SUCHI.jpg
  • 017_Maharashtratil-Dushkal.jpg
  • Debacle-to-Revival-1.jpg
  • INDIA's-FOREIGN-POLICY.jpg
  • ORAL-HISTORY-TRANSCRIPT.jpg
  • sing_3.jpg

अभिनंदन ग्रंथ - महाराष्ट्रवर्णनभ् -1

यस्य दु:सहनिरर्गतेजसा
कुण्ठितै रिपुकुलैर्विनिर्ममे ।
रोपनि:श्वसितसोष्ममारुतै:
है मनेsरि पवने कवोष्णता ।। ७ ।।

ज्योतिषा परिविकीर्णरोचिषा
यत्र दाहसमयेषु संहृतम् ।
विप्रतातभयलज्जया ध्रुवं
दाहताधिकमघित्यकास्वपि ।। ८ ।।

ब्रह्मशैलजनिता सरिद्वरा
येन भाति हि निजाङ्कलालिता ।
पूर्वसागरसमागमोत्सुका
स्वर्णदीव गिरिचक्रवर्तिना ।। ९ ।।

देवतात्माहितशैलसऋितं
सिन्घुतोsम्बु परिगृह्य पावनम् ।
सिन्धुसागर उदूर्मिपाणिभि:
थं निषिष्चति चिराय भक्ति: ।। १० ।।

उष्णतावनतसानुराजिभि:
य: पिताsपि सरितां सहस्त्रश: ।
पार्थिवाम्बुधिरिव प्रभासते
सुस्थिराथितमहार्मिभीषण: ।। ११ ।।

सप्तदिव्यकुलपर्वतान्तरे
सप्तवाहवदतिप्रतापदान् ।
सह्यनामभृदपीह य: सदा-
ssविश्वकार हि निजाभसह्यताम् ।। १२ ।।

सागर: परशुरामयाचितो
याचकस्य समवेक्ष्य वीरताम् ।
पश्च पश्चिमतटाश्रितां ददौ
वासभूमिरिती तामुपत्यकाम् ।। १३ ।।

द्वादशात्मशुभलिङ्गतोsधिका-
न्यत्र भूरिरुचितोsवधाप्य च ।
शम्मुना तदितराणि भारते
सर्वतो निदधिरे कथब्बन ।। १४ ।।

ज्ञाननिष्ठजनचित्तविष्टर-
श्चज्चलश्रुतिविशिष्टविग्रह: ।
पत्र चाष्टविषयेषु राजते
सोsष्टसिद्धिविभवो विनायक: ।। १५ ।।

तश्चिरन्तमहर्षिसेवितं
प्राप्य पूतवटश्चकं पदम् ।
यत्र दाशरशिनाsपि विस्मृतं
मातृसन्निधिमहासुखं चिरम् ।। १६ ।।